Declension table of ?śvetapuṣpakā

Deva

FeminineSingularDualPlural
Nominativeśvetapuṣpakā śvetapuṣpake śvetapuṣpakāḥ
Vocativeśvetapuṣpake śvetapuṣpake śvetapuṣpakāḥ
Accusativeśvetapuṣpakām śvetapuṣpake śvetapuṣpakāḥ
Instrumentalśvetapuṣpakayā śvetapuṣpakābhyām śvetapuṣpakābhiḥ
Dativeśvetapuṣpakāyai śvetapuṣpakābhyām śvetapuṣpakābhyaḥ
Ablativeśvetapuṣpakāyāḥ śvetapuṣpakābhyām śvetapuṣpakābhyaḥ
Genitiveśvetapuṣpakāyāḥ śvetapuṣpakayoḥ śvetapuṣpakāṇām
Locativeśvetapuṣpakāyām śvetapuṣpakayoḥ śvetapuṣpakāsu

Adverb -śvetapuṣpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria