Declension table of ?śvetapuṣpā

Deva

FeminineSingularDualPlural
Nominativeśvetapuṣpā śvetapuṣpe śvetapuṣpāḥ
Vocativeśvetapuṣpe śvetapuṣpe śvetapuṣpāḥ
Accusativeśvetapuṣpām śvetapuṣpe śvetapuṣpāḥ
Instrumentalśvetapuṣpayā śvetapuṣpābhyām śvetapuṣpābhiḥ
Dativeśvetapuṣpāyai śvetapuṣpābhyām śvetapuṣpābhyaḥ
Ablativeśvetapuṣpāyāḥ śvetapuṣpābhyām śvetapuṣpābhyaḥ
Genitiveśvetapuṣpāyāḥ śvetapuṣpayoḥ śvetapuṣpāṇām
Locativeśvetapuṣpāyām śvetapuṣpayoḥ śvetapuṣpāsu

Adverb -śvetapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria