Declension table of ?śvetapuṣpa

Deva

MasculineSingularDualPlural
Nominativeśvetapuṣpaḥ śvetapuṣpau śvetapuṣpāḥ
Vocativeśvetapuṣpa śvetapuṣpau śvetapuṣpāḥ
Accusativeśvetapuṣpam śvetapuṣpau śvetapuṣpān
Instrumentalśvetapuṣpeṇa śvetapuṣpābhyām śvetapuṣpaiḥ śvetapuṣpebhiḥ
Dativeśvetapuṣpāya śvetapuṣpābhyām śvetapuṣpebhyaḥ
Ablativeśvetapuṣpāt śvetapuṣpābhyām śvetapuṣpebhyaḥ
Genitiveśvetapuṣpasya śvetapuṣpayoḥ śvetapuṣpāṇām
Locativeśvetapuṣpe śvetapuṣpayoḥ śvetapuṣpeṣu

Compound śvetapuṣpa -

Adverb -śvetapuṣpam -śvetapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria