Declension table of ?śvetaprasūnakā

Deva

FeminineSingularDualPlural
Nominativeśvetaprasūnakā śvetaprasūnake śvetaprasūnakāḥ
Vocativeśvetaprasūnake śvetaprasūnake śvetaprasūnakāḥ
Accusativeśvetaprasūnakām śvetaprasūnake śvetaprasūnakāḥ
Instrumentalśvetaprasūnakayā śvetaprasūnakābhyām śvetaprasūnakābhiḥ
Dativeśvetaprasūnakāyai śvetaprasūnakābhyām śvetaprasūnakābhyaḥ
Ablativeśvetaprasūnakāyāḥ śvetaprasūnakābhyām śvetaprasūnakābhyaḥ
Genitiveśvetaprasūnakāyāḥ śvetaprasūnakayoḥ śvetaprasūnakānām
Locativeśvetaprasūnakāyām śvetaprasūnakayoḥ śvetaprasūnakāsu

Adverb -śvetaprasūnakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria