Declension table of ?śvetaprasūnaka

Deva

NeuterSingularDualPlural
Nominativeśvetaprasūnakam śvetaprasūnake śvetaprasūnakāni
Vocativeśvetaprasūnaka śvetaprasūnake śvetaprasūnakāni
Accusativeśvetaprasūnakam śvetaprasūnake śvetaprasūnakāni
Instrumentalśvetaprasūnakena śvetaprasūnakābhyām śvetaprasūnakaiḥ
Dativeśvetaprasūnakāya śvetaprasūnakābhyām śvetaprasūnakebhyaḥ
Ablativeśvetaprasūnakāt śvetaprasūnakābhyām śvetaprasūnakebhyaḥ
Genitiveśvetaprasūnakasya śvetaprasūnakayoḥ śvetaprasūnakānām
Locativeśvetaprasūnake śvetaprasūnakayoḥ śvetaprasūnakeṣu

Compound śvetaprasūnaka -

Adverb -śvetaprasūnakam -śvetaprasūnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria