Declension table of ?śvetaprasūnaka

Deva

MasculineSingularDualPlural
Nominativeśvetaprasūnakaḥ śvetaprasūnakau śvetaprasūnakāḥ
Vocativeśvetaprasūnaka śvetaprasūnakau śvetaprasūnakāḥ
Accusativeśvetaprasūnakam śvetaprasūnakau śvetaprasūnakān
Instrumentalśvetaprasūnakena śvetaprasūnakābhyām śvetaprasūnakaiḥ śvetaprasūnakebhiḥ
Dativeśvetaprasūnakāya śvetaprasūnakābhyām śvetaprasūnakebhyaḥ
Ablativeśvetaprasūnakāt śvetaprasūnakābhyām śvetaprasūnakebhyaḥ
Genitiveśvetaprasūnakasya śvetaprasūnakayoḥ śvetaprasūnakānām
Locativeśvetaprasūnake śvetaprasūnakayoḥ śvetaprasūnakeṣu

Compound śvetaprasūnaka -

Adverb -śvetaprasūnakam -śvetaprasūnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria