Declension table of ?śvetapiṅgalaka

Deva

MasculineSingularDualPlural
Nominativeśvetapiṅgalakaḥ śvetapiṅgalakau śvetapiṅgalakāḥ
Vocativeśvetapiṅgalaka śvetapiṅgalakau śvetapiṅgalakāḥ
Accusativeśvetapiṅgalakam śvetapiṅgalakau śvetapiṅgalakān
Instrumentalśvetapiṅgalakena śvetapiṅgalakābhyām śvetapiṅgalakaiḥ śvetapiṅgalakebhiḥ
Dativeśvetapiṅgalakāya śvetapiṅgalakābhyām śvetapiṅgalakebhyaḥ
Ablativeśvetapiṅgalakāt śvetapiṅgalakābhyām śvetapiṅgalakebhyaḥ
Genitiveśvetapiṅgalakasya śvetapiṅgalakayoḥ śvetapiṅgalakānām
Locativeśvetapiṅgalake śvetapiṅgalakayoḥ śvetapiṅgalakeṣu

Compound śvetapiṅgalaka -

Adverb -śvetapiṅgalakam -śvetapiṅgalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria