Declension table of ?śvetapiṅgala

Deva

NeuterSingularDualPlural
Nominativeśvetapiṅgalam śvetapiṅgale śvetapiṅgalāni
Vocativeśvetapiṅgala śvetapiṅgale śvetapiṅgalāni
Accusativeśvetapiṅgalam śvetapiṅgale śvetapiṅgalāni
Instrumentalśvetapiṅgalena śvetapiṅgalābhyām śvetapiṅgalaiḥ
Dativeśvetapiṅgalāya śvetapiṅgalābhyām śvetapiṅgalebhyaḥ
Ablativeśvetapiṅgalāt śvetapiṅgalābhyām śvetapiṅgalebhyaḥ
Genitiveśvetapiṅgalasya śvetapiṅgalayoḥ śvetapiṅgalānām
Locativeśvetapiṅgale śvetapiṅgalayoḥ śvetapiṅgaleṣu

Compound śvetapiṅgala -

Adverb -śvetapiṅgalam -śvetapiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria