Declension table of ?śvetapiṅgala

Deva

MasculineSingularDualPlural
Nominativeśvetapiṅgalaḥ śvetapiṅgalau śvetapiṅgalāḥ
Vocativeśvetapiṅgala śvetapiṅgalau śvetapiṅgalāḥ
Accusativeśvetapiṅgalam śvetapiṅgalau śvetapiṅgalān
Instrumentalśvetapiṅgalena śvetapiṅgalābhyām śvetapiṅgalaiḥ śvetapiṅgalebhiḥ
Dativeśvetapiṅgalāya śvetapiṅgalābhyām śvetapiṅgalebhyaḥ
Ablativeśvetapiṅgalāt śvetapiṅgalābhyām śvetapiṅgalebhyaḥ
Genitiveśvetapiṅgalasya śvetapiṅgalayoḥ śvetapiṅgalānām
Locativeśvetapiṅgale śvetapiṅgalayoḥ śvetapiṅgaleṣu

Compound śvetapiṅgala -

Adverb -śvetapiṅgalam -śvetapiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria