Declension table of ?śvetaparvata

Deva

MasculineSingularDualPlural
Nominativeśvetaparvataḥ śvetaparvatau śvetaparvatāḥ
Vocativeśvetaparvata śvetaparvatau śvetaparvatāḥ
Accusativeśvetaparvatam śvetaparvatau śvetaparvatān
Instrumentalśvetaparvatena śvetaparvatābhyām śvetaparvataiḥ śvetaparvatebhiḥ
Dativeśvetaparvatāya śvetaparvatābhyām śvetaparvatebhyaḥ
Ablativeśvetaparvatāt śvetaparvatābhyām śvetaparvatebhyaḥ
Genitiveśvetaparvatasya śvetaparvatayoḥ śvetaparvatānām
Locativeśvetaparvate śvetaparvatayoḥ śvetaparvateṣu

Compound śvetaparvata -

Adverb -śvetaparvatam -śvetaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria