Declension table of ?śvetaparṇa

Deva

MasculineSingularDualPlural
Nominativeśvetaparṇaḥ śvetaparṇau śvetaparṇāḥ
Vocativeśvetaparṇa śvetaparṇau śvetaparṇāḥ
Accusativeśvetaparṇam śvetaparṇau śvetaparṇān
Instrumentalśvetaparṇena śvetaparṇābhyām śvetaparṇaiḥ śvetaparṇebhiḥ
Dativeśvetaparṇāya śvetaparṇābhyām śvetaparṇebhyaḥ
Ablativeśvetaparṇāt śvetaparṇābhyām śvetaparṇebhyaḥ
Genitiveśvetaparṇasya śvetaparṇayoḥ śvetaparṇānām
Locativeśvetaparṇe śvetaparṇayoḥ śvetaparṇeṣu

Compound śvetaparṇa -

Adverb -śvetaparṇam -śvetaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria