Declension table of ?śvetapakṣā

Deva

FeminineSingularDualPlural
Nominativeśvetapakṣā śvetapakṣe śvetapakṣāḥ
Vocativeśvetapakṣe śvetapakṣe śvetapakṣāḥ
Accusativeśvetapakṣām śvetapakṣe śvetapakṣāḥ
Instrumentalśvetapakṣayā śvetapakṣābhyām śvetapakṣābhiḥ
Dativeśvetapakṣāyai śvetapakṣābhyām śvetapakṣābhyaḥ
Ablativeśvetapakṣāyāḥ śvetapakṣābhyām śvetapakṣābhyaḥ
Genitiveśvetapakṣāyāḥ śvetapakṣayoḥ śvetapakṣāṇām
Locativeśvetapakṣāyām śvetapakṣayoḥ śvetapakṣāsu

Adverb -śvetapakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria