Declension table of ?śvetapakṣa

Deva

MasculineSingularDualPlural
Nominativeśvetapakṣaḥ śvetapakṣau śvetapakṣāḥ
Vocativeśvetapakṣa śvetapakṣau śvetapakṣāḥ
Accusativeśvetapakṣam śvetapakṣau śvetapakṣān
Instrumentalśvetapakṣeṇa śvetapakṣābhyām śvetapakṣaiḥ śvetapakṣebhiḥ
Dativeśvetapakṣāya śvetapakṣābhyām śvetapakṣebhyaḥ
Ablativeśvetapakṣāt śvetapakṣābhyām śvetapakṣebhyaḥ
Genitiveśvetapakṣasya śvetapakṣayoḥ śvetapakṣāṇām
Locativeśvetapakṣe śvetapakṣayoḥ śvetapakṣeṣu

Compound śvetapakṣa -

Adverb -śvetapakṣam -śvetapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria