Declension table of ?śvetapāṭalā

Deva

FeminineSingularDualPlural
Nominativeśvetapāṭalā śvetapāṭale śvetapāṭalāḥ
Vocativeśvetapāṭale śvetapāṭale śvetapāṭalāḥ
Accusativeśvetapāṭalām śvetapāṭale śvetapāṭalāḥ
Instrumentalśvetapāṭalayā śvetapāṭalābhyām śvetapāṭalābhiḥ
Dativeśvetapāṭalāyai śvetapāṭalābhyām śvetapāṭalābhyaḥ
Ablativeśvetapāṭalāyāḥ śvetapāṭalābhyām śvetapāṭalābhyaḥ
Genitiveśvetapāṭalāyāḥ śvetapāṭalayoḥ śvetapāṭalānām
Locativeśvetapāṭalāyām śvetapāṭalayoḥ śvetapāṭalāsu

Adverb -śvetapāṭalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria