Declension table of ?śvetapaṭa

Deva

MasculineSingularDualPlural
Nominativeśvetapaṭaḥ śvetapaṭau śvetapaṭāḥ
Vocativeśvetapaṭa śvetapaṭau śvetapaṭāḥ
Accusativeśvetapaṭam śvetapaṭau śvetapaṭān
Instrumentalśvetapaṭena śvetapaṭābhyām śvetapaṭaiḥ śvetapaṭebhiḥ
Dativeśvetapaṭāya śvetapaṭābhyām śvetapaṭebhyaḥ
Ablativeśvetapaṭāt śvetapaṭābhyām śvetapaṭebhyaḥ
Genitiveśvetapaṭasya śvetapaṭayoḥ śvetapaṭānām
Locativeśvetapaṭe śvetapaṭayoḥ śvetapaṭeṣu

Compound śvetapaṭa -

Adverb -śvetapaṭam -śvetapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria