Declension table of ?śvetanyaṅga

Deva

NeuterSingularDualPlural
Nominativeśvetanyaṅgam śvetanyaṅge śvetanyaṅgāni
Vocativeśvetanyaṅga śvetanyaṅge śvetanyaṅgāni
Accusativeśvetanyaṅgam śvetanyaṅge śvetanyaṅgāni
Instrumentalśvetanyaṅgena śvetanyaṅgābhyām śvetanyaṅgaiḥ
Dativeśvetanyaṅgāya śvetanyaṅgābhyām śvetanyaṅgebhyaḥ
Ablativeśvetanyaṅgāt śvetanyaṅgābhyām śvetanyaṅgebhyaḥ
Genitiveśvetanyaṅgasya śvetanyaṅgayoḥ śvetanyaṅgānām
Locativeśvetanyaṅge śvetanyaṅgayoḥ śvetanyaṅgeṣu

Compound śvetanyaṅga -

Adverb -śvetanyaṅgam -śvetanyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria