Declension table of ?śvetanīlā

Deva

FeminineSingularDualPlural
Nominativeśvetanīlā śvetanīle śvetanīlāḥ
Vocativeśvetanīle śvetanīle śvetanīlāḥ
Accusativeśvetanīlām śvetanīle śvetanīlāḥ
Instrumentalśvetanīlayā śvetanīlābhyām śvetanīlābhiḥ
Dativeśvetanīlāyai śvetanīlābhyām śvetanīlābhyaḥ
Ablativeśvetanīlāyāḥ śvetanīlābhyām śvetanīlābhyaḥ
Genitiveśvetanīlāyāḥ śvetanīlayoḥ śvetanīlānām
Locativeśvetanīlāyām śvetanīlayoḥ śvetanīlāsu

Adverb -śvetanīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria