Declension table of ?śvetanīla

Deva

MasculineSingularDualPlural
Nominativeśvetanīlaḥ śvetanīlau śvetanīlāḥ
Vocativeśvetanīla śvetanīlau śvetanīlāḥ
Accusativeśvetanīlam śvetanīlau śvetanīlān
Instrumentalśvetanīlena śvetanīlābhyām śvetanīlaiḥ śvetanīlebhiḥ
Dativeśvetanīlāya śvetanīlābhyām śvetanīlebhyaḥ
Ablativeśvetanīlāt śvetanīlābhyām śvetanīlebhyaḥ
Genitiveśvetanīlasya śvetanīlayoḥ śvetanīlānām
Locativeśvetanīle śvetanīlayoḥ śvetanīleṣu

Compound śvetanīla -

Adverb -śvetanīlam -śvetanīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria