Declension table of ?śvetanāman

Deva

MasculineSingularDualPlural
Nominativeśvetanāmā śvetanāmānau śvetanāmānaḥ
Vocativeśvetanāman śvetanāmānau śvetanāmānaḥ
Accusativeśvetanāmānam śvetanāmānau śvetanāmnaḥ
Instrumentalśvetanāmnā śvetanāmabhyām śvetanāmabhiḥ
Dativeśvetanāmne śvetanāmabhyām śvetanāmabhyaḥ
Ablativeśvetanāmnaḥ śvetanāmabhyām śvetanāmabhyaḥ
Genitiveśvetanāmnaḥ śvetanāmnoḥ śvetanāmnām
Locativeśvetanāmni śvetanāmani śvetanāmnoḥ śvetanāmasu

Compound śvetanāma -

Adverb -śvetanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria