Declension table of ?śvetanā

Deva

FeminineSingularDualPlural
Nominativeśvetanā śvetane śvetanāḥ
Vocativeśvetane śvetane śvetanāḥ
Accusativeśvetanām śvetane śvetanāḥ
Instrumentalśvetanayā śvetanābhyām śvetanābhiḥ
Dativeśvetanāyai śvetanābhyām śvetanābhyaḥ
Ablativeśvetanāyāḥ śvetanābhyām śvetanābhyaḥ
Genitiveśvetanāyāḥ śvetanayoḥ śvetanānām
Locativeśvetanāyām śvetanayoḥ śvetanāsu

Adverb -śvetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria