Declension table of ?śvetamūlā

Deva

FeminineSingularDualPlural
Nominativeśvetamūlā śvetamūle śvetamūlāḥ
Vocativeśvetamūle śvetamūle śvetamūlāḥ
Accusativeśvetamūlām śvetamūle śvetamūlāḥ
Instrumentalśvetamūlayā śvetamūlābhyām śvetamūlābhiḥ
Dativeśvetamūlāyai śvetamūlābhyām śvetamūlābhyaḥ
Ablativeśvetamūlāyāḥ śvetamūlābhyām śvetamūlābhyaḥ
Genitiveśvetamūlāyāḥ śvetamūlayoḥ śvetamūlānām
Locativeśvetamūlāyām śvetamūlayoḥ śvetamūlāsu

Adverb -śvetamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria