Declension table of ?śvetamūla

Deva

MasculineSingularDualPlural
Nominativeśvetamūlaḥ śvetamūlau śvetamūlāḥ
Vocativeśvetamūla śvetamūlau śvetamūlāḥ
Accusativeśvetamūlam śvetamūlau śvetamūlān
Instrumentalśvetamūlena śvetamūlābhyām śvetamūlaiḥ śvetamūlebhiḥ
Dativeśvetamūlāya śvetamūlābhyām śvetamūlebhyaḥ
Ablativeśvetamūlāt śvetamūlābhyām śvetamūlebhyaḥ
Genitiveśvetamūlasya śvetamūlayoḥ śvetamūlānām
Locativeśvetamūle śvetamūlayoḥ śvetamūleṣu

Compound śvetamūla -

Adverb -śvetamūlam -śvetamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria