Declension table of ?śvetamoda

Deva

MasculineSingularDualPlural
Nominativeśvetamodaḥ śvetamodau śvetamodāḥ
Vocativeśvetamoda śvetamodau śvetamodāḥ
Accusativeśvetamodam śvetamodau śvetamodān
Instrumentalśvetamodena śvetamodābhyām śvetamodaiḥ śvetamodebhiḥ
Dativeśvetamodāya śvetamodābhyām śvetamodebhyaḥ
Ablativeśvetamodāt śvetamodābhyām śvetamodebhyaḥ
Genitiveśvetamodasya śvetamodayoḥ śvetamodānām
Locativeśvetamode śvetamodayoḥ śvetamodeṣu

Compound śvetamoda -

Adverb -śvetamodam -śvetamodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria