Declension table of ?śvetamayūkha

Deva

MasculineSingularDualPlural
Nominativeśvetamayūkhaḥ śvetamayūkhau śvetamayūkhāḥ
Vocativeśvetamayūkha śvetamayūkhau śvetamayūkhāḥ
Accusativeśvetamayūkham śvetamayūkhau śvetamayūkhān
Instrumentalśvetamayūkhena śvetamayūkhābhyām śvetamayūkhaiḥ śvetamayūkhebhiḥ
Dativeśvetamayūkhāya śvetamayūkhābhyām śvetamayūkhebhyaḥ
Ablativeśvetamayūkhāt śvetamayūkhābhyām śvetamayūkhebhyaḥ
Genitiveśvetamayūkhasya śvetamayūkhayoḥ śvetamayūkhānām
Locativeśvetamayūkhe śvetamayūkhayoḥ śvetamayūkheṣu

Compound śvetamayūkha -

Adverb -śvetamayūkham -śvetamayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria