Declension table of ?śvetamandāra

Deva

MasculineSingularDualPlural
Nominativeśvetamandāraḥ śvetamandārau śvetamandārāḥ
Vocativeśvetamandāra śvetamandārau śvetamandārāḥ
Accusativeśvetamandāram śvetamandārau śvetamandārān
Instrumentalśvetamandāreṇa śvetamandārābhyām śvetamandāraiḥ śvetamandārebhiḥ
Dativeśvetamandārāya śvetamandārābhyām śvetamandārebhyaḥ
Ablativeśvetamandārāt śvetamandārābhyām śvetamandārebhyaḥ
Genitiveśvetamandārasya śvetamandārayoḥ śvetamandārāṇām
Locativeśvetamandāre śvetamandārayoḥ śvetamandāreṣu

Compound śvetamandāra -

Adverb -śvetamandāram -śvetamandārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria