Declension table of ?śvetamaṇḍala

Deva

MasculineSingularDualPlural
Nominativeśvetamaṇḍalaḥ śvetamaṇḍalau śvetamaṇḍalāḥ
Vocativeśvetamaṇḍala śvetamaṇḍalau śvetamaṇḍalāḥ
Accusativeśvetamaṇḍalam śvetamaṇḍalau śvetamaṇḍalān
Instrumentalśvetamaṇḍalena śvetamaṇḍalābhyām śvetamaṇḍalaiḥ śvetamaṇḍalebhiḥ
Dativeśvetamaṇḍalāya śvetamaṇḍalābhyām śvetamaṇḍalebhyaḥ
Ablativeśvetamaṇḍalāt śvetamaṇḍalābhyām śvetamaṇḍalebhyaḥ
Genitiveśvetamaṇḍalasya śvetamaṇḍalayoḥ śvetamaṇḍalānām
Locativeśvetamaṇḍale śvetamaṇḍalayoḥ śvetamaṇḍaleṣu

Compound śvetamaṇḍala -

Adverb -śvetamaṇḍalam -śvetamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria