Declension table of ?śvetalohita

Deva

MasculineSingularDualPlural
Nominativeśvetalohitaḥ śvetalohitau śvetalohitāḥ
Vocativeśvetalohita śvetalohitau śvetalohitāḥ
Accusativeśvetalohitam śvetalohitau śvetalohitān
Instrumentalśvetalohitena śvetalohitābhyām śvetalohitaiḥ śvetalohitebhiḥ
Dativeśvetalohitāya śvetalohitābhyām śvetalohitebhyaḥ
Ablativeśvetalohitāt śvetalohitābhyām śvetalohitebhyaḥ
Genitiveśvetalohitasya śvetalohitayoḥ śvetalohitānām
Locativeśvetalohite śvetalohitayoḥ śvetalohiteṣu

Compound śvetalohita -

Adverb -śvetalohitam -śvetalohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria