Declension table of ?śvetakuñjara

Deva

MasculineSingularDualPlural
Nominativeśvetakuñjaraḥ śvetakuñjarau śvetakuñjarāḥ
Vocativeśvetakuñjara śvetakuñjarau śvetakuñjarāḥ
Accusativeśvetakuñjaram śvetakuñjarau śvetakuñjarān
Instrumentalśvetakuñjareṇa śvetakuñjarābhyām śvetakuñjaraiḥ śvetakuñjarebhiḥ
Dativeśvetakuñjarāya śvetakuñjarābhyām śvetakuñjarebhyaḥ
Ablativeśvetakuñjarāt śvetakuñjarābhyām śvetakuñjarebhyaḥ
Genitiveśvetakuñjarasya śvetakuñjarayoḥ śvetakuñjarāṇām
Locativeśvetakuñjare śvetakuñjarayoḥ śvetakuñjareṣu

Compound śvetakuñjara -

Adverb -śvetakuñjaram -śvetakuñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria