Declension table of ?śvetakuśa

Deva

MasculineSingularDualPlural
Nominativeśvetakuśaḥ śvetakuśau śvetakuśāḥ
Vocativeśvetakuśa śvetakuśau śvetakuśāḥ
Accusativeśvetakuśam śvetakuśau śvetakuśān
Instrumentalśvetakuśena śvetakuśābhyām śvetakuśaiḥ śvetakuśebhiḥ
Dativeśvetakuśāya śvetakuśābhyām śvetakuśebhyaḥ
Ablativeśvetakuśāt śvetakuśābhyām śvetakuśebhyaḥ
Genitiveśvetakuśasya śvetakuśayoḥ śvetakuśānām
Locativeśvetakuśe śvetakuśayoḥ śvetakuśeṣu

Compound śvetakuśa -

Adverb -śvetakuśam -śvetakuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria