Declension table of ?śvetakukṣi

Deva

MasculineSingularDualPlural
Nominativeśvetakukṣiḥ śvetakukṣī śvetakukṣayaḥ
Vocativeśvetakukṣe śvetakukṣī śvetakukṣayaḥ
Accusativeśvetakukṣim śvetakukṣī śvetakukṣīn
Instrumentalśvetakukṣiṇā śvetakukṣibhyām śvetakukṣibhiḥ
Dativeśvetakukṣaye śvetakukṣibhyām śvetakukṣibhyaḥ
Ablativeśvetakukṣeḥ śvetakukṣibhyām śvetakukṣibhyaḥ
Genitiveśvetakukṣeḥ śvetakukṣyoḥ śvetakukṣīṇām
Locativeśvetakukṣau śvetakukṣyoḥ śvetakukṣiṣu

Compound śvetakukṣi -

Adverb -śvetakukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria