Declension table of ?śvetakuṣṭha

Deva

NeuterSingularDualPlural
Nominativeśvetakuṣṭham śvetakuṣṭhe śvetakuṣṭhāni
Vocativeśvetakuṣṭha śvetakuṣṭhe śvetakuṣṭhāni
Accusativeśvetakuṣṭham śvetakuṣṭhe śvetakuṣṭhāni
Instrumentalśvetakuṣṭhena śvetakuṣṭhābhyām śvetakuṣṭhaiḥ
Dativeśvetakuṣṭhāya śvetakuṣṭhābhyām śvetakuṣṭhebhyaḥ
Ablativeśvetakuṣṭhāt śvetakuṣṭhābhyām śvetakuṣṭhebhyaḥ
Genitiveśvetakuṣṭhasya śvetakuṣṭhayoḥ śvetakuṣṭhānām
Locativeśvetakuṣṭhe śvetakuṣṭhayoḥ śvetakuṣṭheṣu

Compound śvetakuṣṭha -

Adverb -śvetakuṣṭham -śvetakuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria