Declension table of ?śvetakuṣṭha

Deva

MasculineSingularDualPlural
Nominativeśvetakuṣṭhaḥ śvetakuṣṭhau śvetakuṣṭhāḥ
Vocativeśvetakuṣṭha śvetakuṣṭhau śvetakuṣṭhāḥ
Accusativeśvetakuṣṭham śvetakuṣṭhau śvetakuṣṭhān
Instrumentalśvetakuṣṭhena śvetakuṣṭhābhyām śvetakuṣṭhaiḥ śvetakuṣṭhebhiḥ
Dativeśvetakuṣṭhāya śvetakuṣṭhābhyām śvetakuṣṭhebhyaḥ
Ablativeśvetakuṣṭhāt śvetakuṣṭhābhyām śvetakuṣṭhebhyaḥ
Genitiveśvetakuṣṭhasya śvetakuṣṭhayoḥ śvetakuṣṭhānām
Locativeśvetakuṣṭhe śvetakuṣṭhayoḥ śvetakuṣṭheṣu

Compound śvetakuṣṭha -

Adverb -śvetakuṣṭham -śvetakuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria