Declension table of ?śvetakiṇihī

Deva

FeminineSingularDualPlural
Nominativeśvetakiṇihī śvetakiṇihyau śvetakiṇihyaḥ
Vocativeśvetakiṇihi śvetakiṇihyau śvetakiṇihyaḥ
Accusativeśvetakiṇihīm śvetakiṇihyau śvetakiṇihīḥ
Instrumentalśvetakiṇihyā śvetakiṇihībhyām śvetakiṇihībhiḥ
Dativeśvetakiṇihyai śvetakiṇihībhyām śvetakiṇihībhyaḥ
Ablativeśvetakiṇihyāḥ śvetakiṇihībhyām śvetakiṇihībhyaḥ
Genitiveśvetakiṇihyāḥ śvetakiṇihyoḥ śvetakiṇihīnām
Locativeśvetakiṇihyām śvetakiṇihyoḥ śvetakiṇihīṣu

Compound śvetakiṇihi - śvetakiṇihī -

Adverb -śvetakiṇihi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria