Declension table of śvetaki

Deva

MasculineSingularDualPlural
Nominativeśvetakiḥ śvetakī śvetakayaḥ
Vocativeśvetake śvetakī śvetakayaḥ
Accusativeśvetakim śvetakī śvetakīn
Instrumentalśvetakinā śvetakibhyām śvetakibhiḥ
Dativeśvetakaye śvetakibhyām śvetakibhyaḥ
Ablativeśvetakeḥ śvetakibhyām śvetakibhyaḥ
Genitiveśvetakeḥ śvetakyoḥ śvetakīnām
Locativeśvetakau śvetakyoḥ śvetakiṣu

Compound śvetaki -

Adverb -śvetaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria