Declension table of ?śvetakhadira

Deva

MasculineSingularDualPlural
Nominativeśvetakhadiraḥ śvetakhadirau śvetakhadirāḥ
Vocativeśvetakhadira śvetakhadirau śvetakhadirāḥ
Accusativeśvetakhadiram śvetakhadirau śvetakhadirān
Instrumentalśvetakhadireṇa śvetakhadirābhyām śvetakhadiraiḥ śvetakhadirebhiḥ
Dativeśvetakhadirāya śvetakhadirābhyām śvetakhadirebhyaḥ
Ablativeśvetakhadirāt śvetakhadirābhyām śvetakhadirebhyaḥ
Genitiveśvetakhadirasya śvetakhadirayoḥ śvetakhadirāṇām
Locativeśvetakhadire śvetakhadirayoḥ śvetakhadireṣu

Compound śvetakhadira -

Adverb -śvetakhadiram -śvetakhadirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria