Declension table of ?śvetakarṇa

Deva

MasculineSingularDualPlural
Nominativeśvetakarṇaḥ śvetakarṇau śvetakarṇāḥ
Vocativeśvetakarṇa śvetakarṇau śvetakarṇāḥ
Accusativeśvetakarṇam śvetakarṇau śvetakarṇān
Instrumentalśvetakarṇena śvetakarṇābhyām śvetakarṇaiḥ śvetakarṇebhiḥ
Dativeśvetakarṇāya śvetakarṇābhyām śvetakarṇebhyaḥ
Ablativeśvetakarṇāt śvetakarṇābhyām śvetakarṇebhyaḥ
Genitiveśvetakarṇasya śvetakarṇayoḥ śvetakarṇānām
Locativeśvetakarṇe śvetakarṇayoḥ śvetakarṇeṣu

Compound śvetakarṇa -

Adverb -śvetakarṇam -śvetakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria