Declension table of ?śvetakāpotī

Deva

FeminineSingularDualPlural
Nominativeśvetakāpotī śvetakāpotyau śvetakāpotyaḥ
Vocativeśvetakāpoti śvetakāpotyau śvetakāpotyaḥ
Accusativeśvetakāpotīm śvetakāpotyau śvetakāpotīḥ
Instrumentalśvetakāpotyā śvetakāpotībhyām śvetakāpotībhiḥ
Dativeśvetakāpotyai śvetakāpotībhyām śvetakāpotībhyaḥ
Ablativeśvetakāpotyāḥ śvetakāpotībhyām śvetakāpotībhyaḥ
Genitiveśvetakāpotyāḥ śvetakāpotyoḥ śvetakāpotīnām
Locativeśvetakāpotyām śvetakāpotyoḥ śvetakāpotīṣu

Compound śvetakāpoti - śvetakāpotī -

Adverb -śvetakāpoti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria