Declension table of śvetakākīya

Deva

MasculineSingularDualPlural
Nominativeśvetakākīyaḥ śvetakākīyau śvetakākīyāḥ
Vocativeśvetakākīya śvetakākīyau śvetakākīyāḥ
Accusativeśvetakākīyam śvetakākīyau śvetakākīyān
Instrumentalśvetakākīyena śvetakākīyābhyām śvetakākīyaiḥ śvetakākīyebhiḥ
Dativeśvetakākīyāya śvetakākīyābhyām śvetakākīyebhyaḥ
Ablativeśvetakākīyāt śvetakākīyābhyām śvetakākīyebhyaḥ
Genitiveśvetakākīyasya śvetakākīyayoḥ śvetakākīyānām
Locativeśvetakākīye śvetakākīyayoḥ śvetakākīyeṣu

Compound śvetakākīya -

Adverb -śvetakākīyam -śvetakākīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria