Declension table of ?śvetakāṇḍā

Deva

FeminineSingularDualPlural
Nominativeśvetakāṇḍā śvetakāṇḍe śvetakāṇḍāḥ
Vocativeśvetakāṇḍe śvetakāṇḍe śvetakāṇḍāḥ
Accusativeśvetakāṇḍām śvetakāṇḍe śvetakāṇḍāḥ
Instrumentalśvetakāṇḍayā śvetakāṇḍābhyām śvetakāṇḍābhiḥ
Dativeśvetakāṇḍāyai śvetakāṇḍābhyām śvetakāṇḍābhyaḥ
Ablativeśvetakāṇḍāyāḥ śvetakāṇḍābhyām śvetakāṇḍābhyaḥ
Genitiveśvetakāṇḍāyāḥ śvetakāṇḍayoḥ śvetakāṇḍānām
Locativeśvetakāṇḍāyām śvetakāṇḍayoḥ śvetakāṇḍāsu

Adverb -śvetakāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria