Declension table of ?śvetakaṇṭakārī

Deva

FeminineSingularDualPlural
Nominativeśvetakaṇṭakārī śvetakaṇṭakāryau śvetakaṇṭakāryaḥ
Vocativeśvetakaṇṭakāri śvetakaṇṭakāryau śvetakaṇṭakāryaḥ
Accusativeśvetakaṇṭakārīm śvetakaṇṭakāryau śvetakaṇṭakārīḥ
Instrumentalśvetakaṇṭakāryā śvetakaṇṭakārībhyām śvetakaṇṭakārībhiḥ
Dativeśvetakaṇṭakāryai śvetakaṇṭakārībhyām śvetakaṇṭakārībhyaḥ
Ablativeśvetakaṇṭakāryāḥ śvetakaṇṭakārībhyām śvetakaṇṭakārībhyaḥ
Genitiveśvetakaṇṭakāryāḥ śvetakaṇṭakāryoḥ śvetakaṇṭakārīṇām
Locativeśvetakaṇṭakāryām śvetakaṇṭakāryoḥ śvetakaṇṭakārīṣu

Compound śvetakaṇṭakāri - śvetakaṇṭakārī -

Adverb -śvetakaṇṭakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria