Declension table of ?śvetakṣāra

Deva

MasculineSingularDualPlural
Nominativeśvetakṣāraḥ śvetakṣārau śvetakṣārāḥ
Vocativeśvetakṣāra śvetakṣārau śvetakṣārāḥ
Accusativeśvetakṣāram śvetakṣārau śvetakṣārān
Instrumentalśvetakṣāreṇa śvetakṣārābhyām śvetakṣāraiḥ śvetakṣārebhiḥ
Dativeśvetakṣārāya śvetakṣārābhyām śvetakṣārebhyaḥ
Ablativeśvetakṣārāt śvetakṣārābhyām śvetakṣārebhyaḥ
Genitiveśvetakṣārasya śvetakṣārayoḥ śvetakṣārāṇām
Locativeśvetakṣāre śvetakṣārayoḥ śvetakṣāreṣu

Compound śvetakṣāra -

Adverb -śvetakṣāram -śvetakṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria