Declension table of ?śvetajīraka

Deva

MasculineSingularDualPlural
Nominativeśvetajīrakaḥ śvetajīrakau śvetajīrakāḥ
Vocativeśvetajīraka śvetajīrakau śvetajīrakāḥ
Accusativeśvetajīrakam śvetajīrakau śvetajīrakān
Instrumentalśvetajīrakeṇa śvetajīrakābhyām śvetajīrakaiḥ śvetajīrakebhiḥ
Dativeśvetajīrakāya śvetajīrakābhyām śvetajīrakebhyaḥ
Ablativeśvetajīrakāt śvetajīrakābhyām śvetajīrakebhyaḥ
Genitiveśvetajīrakasya śvetajīrakayoḥ śvetajīrakāṇām
Locativeśvetajīrake śvetajīrakayoḥ śvetajīrakeṣu

Compound śvetajīraka -

Adverb -śvetajīrakam -śvetajīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria