Declension table of ?śvetairaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśvetairaṇḍaḥ śvetairaṇḍau śvetairaṇḍāḥ
Vocativeśvetairaṇḍa śvetairaṇḍau śvetairaṇḍāḥ
Accusativeśvetairaṇḍam śvetairaṇḍau śvetairaṇḍān
Instrumentalśvetairaṇḍena śvetairaṇḍābhyām śvetairaṇḍaiḥ śvetairaṇḍebhiḥ
Dativeśvetairaṇḍāya śvetairaṇḍābhyām śvetairaṇḍebhyaḥ
Ablativeśvetairaṇḍāt śvetairaṇḍābhyām śvetairaṇḍebhyaḥ
Genitiveśvetairaṇḍasya śvetairaṇḍayoḥ śvetairaṇḍānām
Locativeśvetairaṇḍe śvetairaṇḍayoḥ śvetairaṇḍeṣu

Compound śvetairaṇḍa -

Adverb -śvetairaṇḍam -śvetairaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria