Declension table of ?śvetahūṇa

Deva

MasculineSingularDualPlural
Nominativeśvetahūṇaḥ śvetahūṇau śvetahūṇāḥ
Vocativeśvetahūṇa śvetahūṇau śvetahūṇāḥ
Accusativeśvetahūṇam śvetahūṇau śvetahūṇān
Instrumentalśvetahūṇena śvetahūṇābhyām śvetahūṇaiḥ śvetahūṇebhiḥ
Dativeśvetahūṇāya śvetahūṇābhyām śvetahūṇebhyaḥ
Ablativeśvetahūṇāt śvetahūṇābhyām śvetahūṇebhyaḥ
Genitiveśvetahūṇasya śvetahūṇayoḥ śvetahūṇānām
Locativeśvetahūṇe śvetahūṇayoḥ śvetahūṇeṣu

Compound śvetahūṇa -

Adverb -śvetahūṇam -śvetahūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria