Declension table of ?śvetahanu

Deva

MasculineSingularDualPlural
Nominativeśvetahanuḥ śvetahanū śvetahanavaḥ
Vocativeśvetahano śvetahanū śvetahanavaḥ
Accusativeśvetahanum śvetahanū śvetahanūn
Instrumentalśvetahanunā śvetahanubhyām śvetahanubhiḥ
Dativeśvetahanave śvetahanubhyām śvetahanubhyaḥ
Ablativeśvetahanoḥ śvetahanubhyām śvetahanubhyaḥ
Genitiveśvetahanoḥ śvetahanvoḥ śvetahanūnām
Locativeśvetahanau śvetahanvoḥ śvetahanuṣu

Compound śvetahanu -

Adverb -śvetahanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria