Declension table of ?śvetaguñjā

Deva

FeminineSingularDualPlural
Nominativeśvetaguñjā śvetaguñje śvetaguñjāḥ
Vocativeśvetaguñje śvetaguñje śvetaguñjāḥ
Accusativeśvetaguñjām śvetaguñje śvetaguñjāḥ
Instrumentalśvetaguñjayā śvetaguñjābhyām śvetaguñjābhiḥ
Dativeśvetaguñjāyai śvetaguñjābhyām śvetaguñjābhyaḥ
Ablativeśvetaguñjāyāḥ śvetaguñjābhyām śvetaguñjābhyaḥ
Genitiveśvetaguñjāyāḥ śvetaguñjayoḥ śvetaguñjānām
Locativeśvetaguñjāyām śvetaguñjayoḥ śvetaguñjāsu

Adverb -śvetaguñjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria