Declension table of ?śvetaguṇavatā

Deva

FeminineSingularDualPlural
Nominativeśvetaguṇavatā śvetaguṇavate śvetaguṇavatāḥ
Vocativeśvetaguṇavate śvetaguṇavate śvetaguṇavatāḥ
Accusativeśvetaguṇavatām śvetaguṇavate śvetaguṇavatāḥ
Instrumentalśvetaguṇavatayā śvetaguṇavatābhyām śvetaguṇavatābhiḥ
Dativeśvetaguṇavatāyai śvetaguṇavatābhyām śvetaguṇavatābhyaḥ
Ablativeśvetaguṇavatāyāḥ śvetaguṇavatābhyām śvetaguṇavatābhyaḥ
Genitiveśvetaguṇavatāyāḥ śvetaguṇavatayoḥ śvetaguṇavatānām
Locativeśvetaguṇavatāyām śvetaguṇavatayoḥ śvetaguṇavatāsu

Adverb -śvetaguṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria