Declension table of ?śvetaguṇavat

Deva

NeuterSingularDualPlural
Nominativeśvetaguṇavat śvetaguṇavantī śvetaguṇavatī śvetaguṇavanti
Vocativeśvetaguṇavat śvetaguṇavantī śvetaguṇavatī śvetaguṇavanti
Accusativeśvetaguṇavat śvetaguṇavantī śvetaguṇavatī śvetaguṇavanti
Instrumentalśvetaguṇavatā śvetaguṇavadbhyām śvetaguṇavadbhiḥ
Dativeśvetaguṇavate śvetaguṇavadbhyām śvetaguṇavadbhyaḥ
Ablativeśvetaguṇavataḥ śvetaguṇavadbhyām śvetaguṇavadbhyaḥ
Genitiveśvetaguṇavataḥ śvetaguṇavatoḥ śvetaguṇavatām
Locativeśvetaguṇavati śvetaguṇavatoḥ śvetaguṇavatsu

Adverb -śvetaguṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria