Declension table of ?śvetaguṇavat

Deva

MasculineSingularDualPlural
Nominativeśvetaguṇavān śvetaguṇavantau śvetaguṇavantaḥ
Vocativeśvetaguṇavan śvetaguṇavantau śvetaguṇavantaḥ
Accusativeśvetaguṇavantam śvetaguṇavantau śvetaguṇavataḥ
Instrumentalśvetaguṇavatā śvetaguṇavadbhyām śvetaguṇavadbhiḥ
Dativeśvetaguṇavate śvetaguṇavadbhyām śvetaguṇavadbhyaḥ
Ablativeśvetaguṇavataḥ śvetaguṇavadbhyām śvetaguṇavadbhyaḥ
Genitiveśvetaguṇavataḥ śvetaguṇavatoḥ śvetaguṇavatām
Locativeśvetaguṇavati śvetaguṇavatoḥ śvetaguṇavatsu

Compound śvetaguṇavat -

Adverb -śvetaguṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria