Declension table of ?śvetaghoṣā

Deva

FeminineSingularDualPlural
Nominativeśvetaghoṣā śvetaghoṣe śvetaghoṣāḥ
Vocativeśvetaghoṣe śvetaghoṣe śvetaghoṣāḥ
Accusativeśvetaghoṣām śvetaghoṣe śvetaghoṣāḥ
Instrumentalśvetaghoṣayā śvetaghoṣābhyām śvetaghoṣābhiḥ
Dativeśvetaghoṣāyai śvetaghoṣābhyām śvetaghoṣābhyaḥ
Ablativeśvetaghoṣāyāḥ śvetaghoṣābhyām śvetaghoṣābhyaḥ
Genitiveśvetaghoṣāyāḥ śvetaghoṣayoḥ śvetaghoṣāṇām
Locativeśvetaghoṣāyām śvetaghoṣayoḥ śvetaghoṣāsu

Adverb -śvetaghoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria